Rājanighaṃṭuḥ / śrīNaraharipaṃḍitaviracitaḥ; isame graṇthakārane auṣadhī ke nāma aura guṇa; ke aṃtame mahārāṣṭrabhāṣā aura karṇāṭaka bhāṣā me; auṣadhī ke nāma likhe haiṃ aura prasiddha padake nāma; deśībhāṣā me bhī likhe haiṃ yaha graṃthabahuta ; alabhya hai isako bahuta talāsakarako baḍe pariśrama se; śodhako chāpā hai sūcī bhī isakī-; baḍe pariśrama se vānāyā hai so aṃata me hai //; Vārāṇasīprasādasya niyogena prayatnataḥ //; kāśīsaṃskr̥tamudrāyāma aṃkito[']yaṃ śilākṣaraiḥ // 1.
Naraharipaṇḍita, active 1235-1250. | Date: Saṃbat 1939 miti phālguna śukla 11 tārīkha 19 māhe mārca san 1883 ī